Declension table of ?rajjūddhṛta

Deva

NeuterSingularDualPlural
Nominativerajjūddhṛtam rajjūddhṛte rajjūddhṛtāni
Vocativerajjūddhṛta rajjūddhṛte rajjūddhṛtāni
Accusativerajjūddhṛtam rajjūddhṛte rajjūddhṛtāni
Instrumentalrajjūddhṛtena rajjūddhṛtābhyām rajjūddhṛtaiḥ
Dativerajjūddhṛtāya rajjūddhṛtābhyām rajjūddhṛtebhyaḥ
Ablativerajjūddhṛtāt rajjūddhṛtābhyām rajjūddhṛtebhyaḥ
Genitiverajjūddhṛtasya rajjūddhṛtayoḥ rajjūddhṛtānām
Locativerajjūddhṛte rajjūddhṛtayoḥ rajjūddhṛteṣu

Compound rajjūddhṛta -

Adverb -rajjūddhṛtam -rajjūddhṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria