Declension table of ?rajjusandāna

Deva

NeuterSingularDualPlural
Nominativerajjusandānam rajjusandāne rajjusandānāni
Vocativerajjusandāna rajjusandāne rajjusandānāni
Accusativerajjusandānam rajjusandāne rajjusandānāni
Instrumentalrajjusandānena rajjusandānābhyām rajjusandānaiḥ
Dativerajjusandānāya rajjusandānābhyām rajjusandānebhyaḥ
Ablativerajjusandānāt rajjusandānābhyām rajjusandānebhyaḥ
Genitiverajjusandānasya rajjusandānayoḥ rajjusandānānām
Locativerajjusandāne rajjusandānayoḥ rajjusandāneṣu

Compound rajjusandāna -

Adverb -rajjusandānam -rajjusandānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria