Declension table of ?rajjumaya

Deva

NeuterSingularDualPlural
Nominativerajjumayam rajjumaye rajjumayāni
Vocativerajjumaya rajjumaye rajjumayāni
Accusativerajjumayam rajjumaye rajjumayāni
Instrumentalrajjumayena rajjumayābhyām rajjumayaiḥ
Dativerajjumayāya rajjumayābhyām rajjumayebhyaḥ
Ablativerajjumayāt rajjumayābhyām rajjumayebhyaḥ
Genitiverajjumayasya rajjumayayoḥ rajjumayānām
Locativerajjumaye rajjumayayoḥ rajjumayeṣu

Compound rajjumaya -

Adverb -rajjumayam -rajjumayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria