Declension table of ?rajjukaṇṭha

Deva

MasculineSingularDualPlural
Nominativerajjukaṇṭhaḥ rajjukaṇṭhau rajjukaṇṭhāḥ
Vocativerajjukaṇṭha rajjukaṇṭhau rajjukaṇṭhāḥ
Accusativerajjukaṇṭham rajjukaṇṭhau rajjukaṇṭhān
Instrumentalrajjukaṇṭhena rajjukaṇṭhābhyām rajjukaṇṭhaiḥ rajjukaṇṭhebhiḥ
Dativerajjukaṇṭhāya rajjukaṇṭhābhyām rajjukaṇṭhebhyaḥ
Ablativerajjukaṇṭhāt rajjukaṇṭhābhyām rajjukaṇṭhebhyaḥ
Genitiverajjukaṇṭhasya rajjukaṇṭhayoḥ rajjukaṇṭhānām
Locativerajjukaṇṭhe rajjukaṇṭhayoḥ rajjukaṇṭheṣu

Compound rajjukaṇṭha -

Adverb -rajjukaṇṭham -rajjukaṇṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria