Declension table of ?rajjudhāna

Deva

NeuterSingularDualPlural
Nominativerajjudhānam rajjudhāne rajjudhānāni
Vocativerajjudhāna rajjudhāne rajjudhānāni
Accusativerajjudhānam rajjudhāne rajjudhānāni
Instrumentalrajjudhānena rajjudhānābhyām rajjudhānaiḥ
Dativerajjudhānāya rajjudhānābhyām rajjudhānebhyaḥ
Ablativerajjudhānāt rajjudhānābhyām rajjudhānebhyaḥ
Genitiverajjudhānasya rajjudhānayoḥ rajjudhānānām
Locativerajjudhāne rajjudhānayoḥ rajjudhāneṣu

Compound rajjudhāna -

Adverb -rajjudhānam -rajjudhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria