Declension table of rajju

Deva

FeminineSingularDualPlural
Nominativerajjuḥ rajjū rajjavaḥ
Vocativerajjo rajjū rajjavaḥ
Accusativerajjum rajjū rajjūḥ
Instrumentalrajjvā rajjubhyām rajjubhiḥ
Dativerajjvai rajjave rajjubhyām rajjubhyaḥ
Ablativerajjvāḥ rajjoḥ rajjubhyām rajjubhyaḥ
Genitiverajjvāḥ rajjoḥ rajjvoḥ rajjūnām
Locativerajjvām rajjau rajjvoḥ rajjuṣu

Compound rajju -

Adverb -rajju

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria