Declension table of ?rajitā

Deva

FeminineSingularDualPlural
Nominativerajitā rajite rajitāḥ
Vocativerajite rajite rajitāḥ
Accusativerajitām rajite rajitāḥ
Instrumentalrajitayā rajitābhyām rajitābhiḥ
Dativerajitāyai rajitābhyām rajitābhyaḥ
Ablativerajitāyāḥ rajitābhyām rajitābhyaḥ
Genitiverajitāyāḥ rajitayoḥ rajitānām
Locativerajitāyām rajitayoḥ rajitāsu

Adverb -rajitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria