Declension table of rajiṣṭha

Deva

NeuterSingularDualPlural
Nominativerajiṣṭham rajiṣṭhe rajiṣṭhāni
Vocativerajiṣṭha rajiṣṭhe rajiṣṭhāni
Accusativerajiṣṭham rajiṣṭhe rajiṣṭhāni
Instrumentalrajiṣṭhena rajiṣṭhābhyām rajiṣṭhaiḥ
Dativerajiṣṭhāya rajiṣṭhābhyām rajiṣṭhebhyaḥ
Ablativerajiṣṭhāt rajiṣṭhābhyām rajiṣṭhebhyaḥ
Genitiverajiṣṭhasya rajiṣṭhayoḥ rajiṣṭhānām
Locativerajiṣṭhe rajiṣṭhayoḥ rajiṣṭheṣu

Compound rajiṣṭha -

Adverb -rajiṣṭham -rajiṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria