Declension table of raji

Deva

MasculineSingularDualPlural
Nominativerajiḥ rajī rajayaḥ
Vocativeraje rajī rajayaḥ
Accusativerajim rajī rajīn
Instrumentalrajinā rajibhyām rajibhiḥ
Dativerajaye rajibhyām rajibhyaḥ
Ablativerajeḥ rajibhyām rajibhyaḥ
Genitiverajeḥ rajyoḥ rajīnām
Locativerajau rajyoḥ rajiṣu

Compound raji -

Adverb -raji

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria