Declension table of ?rajeṣita

Deva

NeuterSingularDualPlural
Nominativerajeṣitam rajeṣite rajeṣitāni
Vocativerajeṣita rajeṣite rajeṣitāni
Accusativerajeṣitam rajeṣite rajeṣitāni
Instrumentalrajeṣitena rajeṣitābhyām rajeṣitaiḥ
Dativerajeṣitāya rajeṣitābhyām rajeṣitebhyaḥ
Ablativerajeṣitāt rajeṣitābhyām rajeṣitebhyaḥ
Genitiverajeṣitasya rajeṣitayoḥ rajeṣitānām
Locativerajeṣite rajeṣitayoḥ rajeṣiteṣu

Compound rajeṣita -

Adverb -rajeṣitam -rajeṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria