Declension table of ?rajeṣita

Deva

MasculineSingularDualPlural
Nominativerajeṣitaḥ rajeṣitau rajeṣitāḥ
Vocativerajeṣita rajeṣitau rajeṣitāḥ
Accusativerajeṣitam rajeṣitau rajeṣitān
Instrumentalrajeṣitena rajeṣitābhyām rajeṣitaiḥ rajeṣitebhiḥ
Dativerajeṣitāya rajeṣitābhyām rajeṣitebhyaḥ
Ablativerajeṣitāt rajeṣitābhyām rajeṣitebhyaḥ
Genitiverajeṣitasya rajeṣitayoḥ rajeṣitānām
Locativerajeṣite rajeṣitayoḥ rajeṣiteṣu

Compound rajeṣita -

Adverb -rajeṣitam -rajeṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria