Declension table of ?rajataprastha

Deva

MasculineSingularDualPlural
Nominativerajataprasthaḥ rajataprasthau rajataprasthāḥ
Vocativerajataprastha rajataprasthau rajataprasthāḥ
Accusativerajataprastham rajataprasthau rajataprasthān
Instrumentalrajataprasthena rajataprasthābhyām rajataprasthaiḥ rajataprasthebhiḥ
Dativerajataprasthāya rajataprasthābhyām rajataprasthebhyaḥ
Ablativerajataprasthāt rajataprasthābhyām rajataprasthebhyaḥ
Genitiverajataprasthasya rajataprasthayoḥ rajataprasthānām
Locativerajataprasthe rajataprasthayoḥ rajataprastheṣu

Compound rajataprastha -

Adverb -rajataprastham -rajataprasthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria