Declension table of ?rajataparvata

Deva

MasculineSingularDualPlural
Nominativerajataparvataḥ rajataparvatau rajataparvatāḥ
Vocativerajataparvata rajataparvatau rajataparvatāḥ
Accusativerajataparvatam rajataparvatau rajataparvatān
Instrumentalrajataparvatena rajataparvatābhyām rajataparvataiḥ rajataparvatebhiḥ
Dativerajataparvatāya rajataparvatābhyām rajataparvatebhyaḥ
Ablativerajataparvatāt rajataparvatābhyām rajataparvatebhyaḥ
Genitiverajataparvatasya rajataparvatayoḥ rajataparvatānām
Locativerajataparvate rajataparvatayoḥ rajataparvateṣu

Compound rajataparvata -

Adverb -rajataparvatam -rajataparvatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria