Declension table of ?rajatakūṭa

Deva

MasculineSingularDualPlural
Nominativerajatakūṭaḥ rajatakūṭau rajatakūṭāḥ
Vocativerajatakūṭa rajatakūṭau rajatakūṭāḥ
Accusativerajatakūṭam rajatakūṭau rajatakūṭān
Instrumentalrajatakūṭena rajatakūṭābhyām rajatakūṭaiḥ rajatakūṭebhiḥ
Dativerajatakūṭāya rajatakūṭābhyām rajatakūṭebhyaḥ
Ablativerajatakūṭāt rajatakūṭābhyām rajatakūṭebhyaḥ
Genitiverajatakūṭasya rajatakūṭayoḥ rajatakūṭānām
Locativerajatakūṭe rajatakūṭayoḥ rajatakūṭeṣu

Compound rajatakūṭa -

Adverb -rajatakūṭam -rajatakūṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria