Declension table of ?rajatadyuti

Deva

MasculineSingularDualPlural
Nominativerajatadyutiḥ rajatadyutī rajatadyutayaḥ
Vocativerajatadyute rajatadyutī rajatadyutayaḥ
Accusativerajatadyutim rajatadyutī rajatadyutīn
Instrumentalrajatadyutinā rajatadyutibhyām rajatadyutibhiḥ
Dativerajatadyutaye rajatadyutibhyām rajatadyutibhyaḥ
Ablativerajatadyuteḥ rajatadyutibhyām rajatadyutibhyaḥ
Genitiverajatadyuteḥ rajatadyutyoḥ rajatadyutīnām
Locativerajatadyutau rajatadyutyoḥ rajatadyutiṣu

Compound rajatadyuti -

Adverb -rajatadyuti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria