Declension table of rajasvala

Deva

MasculineSingularDualPlural
Nominativerajasvalaḥ rajasvalau rajasvalāḥ
Vocativerajasvala rajasvalau rajasvalāḥ
Accusativerajasvalam rajasvalau rajasvalān
Instrumentalrajasvalena rajasvalābhyām rajasvalaiḥ rajasvalebhiḥ
Dativerajasvalāya rajasvalābhyām rajasvalebhyaḥ
Ablativerajasvalāt rajasvalābhyām rajasvalebhyaḥ
Genitiverajasvalasya rajasvalayoḥ rajasvalānām
Locativerajasvale rajasvalayoḥ rajasvaleṣu

Compound rajasvala -

Adverb -rajasvalam -rajasvalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria