Declension table of ?rajastur

Deva

MasculineSingularDualPlural
Nominativerajastūḥ rajasturau rajasturaḥ
Vocativerajastūḥ rajasturau rajasturaḥ
Accusativerajasturam rajasturau rajasturaḥ
Instrumentalrajasturā rajastūrbhyām rajastūrbhiḥ
Dativerajasture rajastūrbhyām rajastūrbhyaḥ
Ablativerajasturaḥ rajastūrbhyām rajastūrbhyaḥ
Genitiverajasturaḥ rajasturoḥ rajasturām
Locativerajasturi rajasturoḥ rajastūrṣu

Compound rajastūr -

Adverb -rajastūr

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria