Declension table of ?rajastamomaya

Deva

NeuterSingularDualPlural
Nominativerajastamomayam rajastamomaye rajastamomayāni
Vocativerajastamomaya rajastamomaye rajastamomayāni
Accusativerajastamomayam rajastamomaye rajastamomayāni
Instrumentalrajastamomayena rajastamomayābhyām rajastamomayaiḥ
Dativerajastamomayāya rajastamomayābhyām rajastamomayebhyaḥ
Ablativerajastamomayāt rajastamomayābhyām rajastamomayebhyaḥ
Genitiverajastamomayasya rajastamomayayoḥ rajastamomayānām
Locativerajastamomaye rajastamomayayoḥ rajastamomayeṣu

Compound rajastamomaya -

Adverb -rajastamomayam -rajastamomayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria