Declension table of ?rajasānu

Deva

MasculineSingularDualPlural
Nominativerajasānuḥ rajasānū rajasānavaḥ
Vocativerajasāno rajasānū rajasānavaḥ
Accusativerajasānum rajasānū rajasānūn
Instrumentalrajasānunā rajasānubhyām rajasānubhiḥ
Dativerajasānave rajasānubhyām rajasānubhyaḥ
Ablativerajasānoḥ rajasānubhyām rajasānubhyaḥ
Genitiverajasānoḥ rajasānvoḥ rajasānūnām
Locativerajasānau rajasānvoḥ rajasānuṣu

Compound rajasānu -

Adverb -rajasānu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria