Declension table of ?rajanirākṣasī

Deva

FeminineSingularDualPlural
Nominativerajanirākṣasī rajanirākṣasyau rajanirākṣasyaḥ
Vocativerajanirākṣasi rajanirākṣasyau rajanirākṣasyaḥ
Accusativerajanirākṣasīm rajanirākṣasyau rajanirākṣasīḥ
Instrumentalrajanirākṣasyā rajanirākṣasībhyām rajanirākṣasībhiḥ
Dativerajanirākṣasyai rajanirākṣasībhyām rajanirākṣasībhyaḥ
Ablativerajanirākṣasyāḥ rajanirākṣasībhyām rajanirākṣasībhyaḥ
Genitiverajanirākṣasyāḥ rajanirākṣasyoḥ rajanirākṣasīnām
Locativerajanirākṣasyām rajanirākṣasyoḥ rajanirākṣasīṣu

Compound rajanirākṣasi - rajanirākṣasī -

Adverb -rajanirākṣasi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria