Declension table of ?rajanikṛt

Deva

MasculineSingularDualPlural
Nominativerajanikṛt rajanikṛtau rajanikṛtaḥ
Vocativerajanikṛt rajanikṛtau rajanikṛtaḥ
Accusativerajanikṛtam rajanikṛtau rajanikṛtaḥ
Instrumentalrajanikṛtā rajanikṛdbhyām rajanikṛdbhiḥ
Dativerajanikṛte rajanikṛdbhyām rajanikṛdbhyaḥ
Ablativerajanikṛtaḥ rajanikṛdbhyām rajanikṛdbhyaḥ
Genitiverajanikṛtaḥ rajanikṛtoḥ rajanikṛtām
Locativerajanikṛti rajanikṛtoḥ rajanikṛtsu

Compound rajanikṛt -

Adverb -rajanikṛt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria