Declension table of ?rajanīśa

Deva

MasculineSingularDualPlural
Nominativerajanīśaḥ rajanīśau rajanīśāḥ
Vocativerajanīśa rajanīśau rajanīśāḥ
Accusativerajanīśam rajanīśau rajanīśān
Instrumentalrajanīśena rajanīśābhyām rajanīśaiḥ rajanīśebhiḥ
Dativerajanīśāya rajanīśābhyām rajanīśebhyaḥ
Ablativerajanīśāt rajanīśābhyām rajanīśebhyaḥ
Genitiverajanīśasya rajanīśayoḥ rajanīśānām
Locativerajanīśe rajanīśayoḥ rajanīśeṣu

Compound rajanīśa -

Adverb -rajanīśam -rajanīśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria