Declension table of ?rajanīdvaya

Deva

NeuterSingularDualPlural
Nominativerajanīdvayam rajanīdvaye rajanīdvayāni
Vocativerajanīdvaya rajanīdvaye rajanīdvayāni
Accusativerajanīdvayam rajanīdvaye rajanīdvayāni
Instrumentalrajanīdvayena rajanīdvayābhyām rajanīdvayaiḥ
Dativerajanīdvayāya rajanīdvayābhyām rajanīdvayebhyaḥ
Ablativerajanīdvayāt rajanīdvayābhyām rajanīdvayebhyaḥ
Genitiverajanīdvayasya rajanīdvayayoḥ rajanīdvayānām
Locativerajanīdvaye rajanīdvayayoḥ rajanīdvayeṣu

Compound rajanīdvaya -

Adverb -rajanīdvayam -rajanīdvayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria