Declension table of rajanīcaranātha

Deva

MasculineSingularDualPlural
Nominativerajanīcaranāthaḥ rajanīcaranāthau rajanīcaranāthāḥ
Vocativerajanīcaranātha rajanīcaranāthau rajanīcaranāthāḥ
Accusativerajanīcaranātham rajanīcaranāthau rajanīcaranāthān
Instrumentalrajanīcaranāthena rajanīcaranāthābhyām rajanīcaranāthaiḥ rajanīcaranāthebhiḥ
Dativerajanīcaranāthāya rajanīcaranāthābhyām rajanīcaranāthebhyaḥ
Ablativerajanīcaranāthāt rajanīcaranāthābhyām rajanīcaranāthebhyaḥ
Genitiverajanīcaranāthasya rajanīcaranāthayoḥ rajanīcaranāthānām
Locativerajanīcaranāthe rajanīcaranāthayoḥ rajanīcaranātheṣu

Compound rajanīcaranātha -

Adverb -rajanīcaranātham -rajanīcaranāthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria