Declension table of rajanīcara

Deva

NeuterSingularDualPlural
Nominativerajanīcaram rajanīcare rajanīcarāṇi
Vocativerajanīcara rajanīcare rajanīcarāṇi
Accusativerajanīcaram rajanīcare rajanīcarāṇi
Instrumentalrajanīcareṇa rajanīcarābhyām rajanīcaraiḥ
Dativerajanīcarāya rajanīcarābhyām rajanīcarebhyaḥ
Ablativerajanīcarāt rajanīcarābhyām rajanīcarebhyaḥ
Genitiverajanīcarasya rajanīcarayoḥ rajanīcarāṇām
Locativerajanīcare rajanīcarayoḥ rajanīcareṣu

Compound rajanīcara -

Adverb -rajanīcaram -rajanīcarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria