Declension table of ?rajanībhujaṅga

Deva

MasculineSingularDualPlural
Nominativerajanībhujaṅgaḥ rajanībhujaṅgau rajanībhujaṅgāḥ
Vocativerajanībhujaṅga rajanībhujaṅgau rajanībhujaṅgāḥ
Accusativerajanībhujaṅgam rajanībhujaṅgau rajanībhujaṅgān
Instrumentalrajanībhujaṅgena rajanībhujaṅgābhyām rajanībhujaṅgaiḥ rajanībhujaṅgebhiḥ
Dativerajanībhujaṅgāya rajanībhujaṅgābhyām rajanībhujaṅgebhyaḥ
Ablativerajanībhujaṅgāt rajanībhujaṅgābhyām rajanībhujaṅgebhyaḥ
Genitiverajanībhujaṅgasya rajanībhujaṅgayoḥ rajanībhujaṅgānām
Locativerajanībhujaṅge rajanībhujaṅgayoḥ rajanībhujaṅgeṣu

Compound rajanībhujaṅga -

Adverb -rajanībhujaṅgam -rajanībhujaṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria