Declension table of ?rajaḥśuddhi

Deva

FeminineSingularDualPlural
Nominativerajaḥśuddhiḥ rajaḥśuddhī rajaḥśuddhayaḥ
Vocativerajaḥśuddhe rajaḥśuddhī rajaḥśuddhayaḥ
Accusativerajaḥśuddhim rajaḥśuddhī rajaḥśuddhīḥ
Instrumentalrajaḥśuddhyā rajaḥśuddhibhyām rajaḥśuddhibhiḥ
Dativerajaḥśuddhyai rajaḥśuddhaye rajaḥśuddhibhyām rajaḥśuddhibhyaḥ
Ablativerajaḥśuddhyāḥ rajaḥśuddheḥ rajaḥśuddhibhyām rajaḥśuddhibhyaḥ
Genitiverajaḥśuddhyāḥ rajaḥśuddheḥ rajaḥśuddhyoḥ rajaḥśuddhīnām
Locativerajaḥśuddhyām rajaḥśuddhau rajaḥśuddhyoḥ rajaḥśuddhiṣu

Compound rajaḥśuddhi -

Adverb -rajaḥśuddhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria