Declension table of ?rajaḥśaya

Deva

NeuterSingularDualPlural
Nominativerajaḥśayam rajaḥśaye rajaḥśayāni
Vocativerajaḥśaya rajaḥśaye rajaḥśayāni
Accusativerajaḥśayam rajaḥśaye rajaḥśayāni
Instrumentalrajaḥśayena rajaḥśayābhyām rajaḥśayaiḥ
Dativerajaḥśayāya rajaḥśayābhyām rajaḥśayebhyaḥ
Ablativerajaḥśayāt rajaḥśayābhyām rajaḥśayebhyaḥ
Genitiverajaḥśayasya rajaḥśayayoḥ rajaḥśayānām
Locativerajaḥśaye rajaḥśayayoḥ rajaḥśayeṣu

Compound rajaḥśaya -

Adverb -rajaḥśayam -rajaḥśayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria