Declension table of ?rajaḥsuvāsinī

Deva

FeminineSingularDualPlural
Nominativerajaḥsuvāsinī rajaḥsuvāsinyau rajaḥsuvāsinyaḥ
Vocativerajaḥsuvāsini rajaḥsuvāsinyau rajaḥsuvāsinyaḥ
Accusativerajaḥsuvāsinīm rajaḥsuvāsinyau rajaḥsuvāsinīḥ
Instrumentalrajaḥsuvāsinyā rajaḥsuvāsinībhyām rajaḥsuvāsinībhiḥ
Dativerajaḥsuvāsinyai rajaḥsuvāsinībhyām rajaḥsuvāsinībhyaḥ
Ablativerajaḥsuvāsinyāḥ rajaḥsuvāsinībhyām rajaḥsuvāsinībhyaḥ
Genitiverajaḥsuvāsinyāḥ rajaḥsuvāsinyoḥ rajaḥsuvāsinīnām
Locativerajaḥsuvāsinyām rajaḥsuvāsinyoḥ rajaḥsuvāsinīṣu

Compound rajaḥsuvāsini - rajaḥsuvāsinī -

Adverb -rajaḥsuvāsini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria