Declension table of ?rajaḥsnāta

Deva

NeuterSingularDualPlural
Nominativerajaḥsnātam rajaḥsnāte rajaḥsnātāni
Vocativerajaḥsnāta rajaḥsnāte rajaḥsnātāni
Accusativerajaḥsnātam rajaḥsnāte rajaḥsnātāni
Instrumentalrajaḥsnātena rajaḥsnātābhyām rajaḥsnātaiḥ
Dativerajaḥsnātāya rajaḥsnātābhyām rajaḥsnātebhyaḥ
Ablativerajaḥsnātāt rajaḥsnātābhyām rajaḥsnātebhyaḥ
Genitiverajaḥsnātasya rajaḥsnātayoḥ rajaḥsnātānām
Locativerajaḥsnāte rajaḥsnātayoḥ rajaḥsnāteṣu

Compound rajaḥsnāta -

Adverb -rajaḥsnātam -rajaḥsnātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria