Declension table of ?rajaḥpluta

Deva

NeuterSingularDualPlural
Nominativerajaḥplutam rajaḥplute rajaḥplutāni
Vocativerajaḥpluta rajaḥplute rajaḥplutāni
Accusativerajaḥplutam rajaḥplute rajaḥplutāni
Instrumentalrajaḥplutena rajaḥplutābhyām rajaḥplutaiḥ
Dativerajaḥplutāya rajaḥplutābhyām rajaḥplutebhyaḥ
Ablativerajaḥplutāt rajaḥplutābhyām rajaḥplutebhyaḥ
Genitiverajaḥplutasya rajaḥplutayoḥ rajaḥplutānām
Locativerajaḥplute rajaḥplutayoḥ rajaḥpluteṣu

Compound rajaḥpluta -

Adverb -rajaḥplutam -rajaḥplutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria