Declension table of ?rajaḥpaṭala

Deva

NeuterSingularDualPlural
Nominativerajaḥpaṭalam rajaḥpaṭale rajaḥpaṭalāni
Vocativerajaḥpaṭala rajaḥpaṭale rajaḥpaṭalāni
Accusativerajaḥpaṭalam rajaḥpaṭale rajaḥpaṭalāni
Instrumentalrajaḥpaṭalena rajaḥpaṭalābhyām rajaḥpaṭalaiḥ
Dativerajaḥpaṭalāya rajaḥpaṭalābhyām rajaḥpaṭalebhyaḥ
Ablativerajaḥpaṭalāt rajaḥpaṭalābhyām rajaḥpaṭalebhyaḥ
Genitiverajaḥpaṭalasya rajaḥpaṭalayoḥ rajaḥpaṭalānām
Locativerajaḥpaṭale rajaḥpaṭalayoḥ rajaḥpaṭaleṣu

Compound rajaḥpaṭala -

Adverb -rajaḥpaṭalam -rajaḥpaṭalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria