Declension table of ?rajaḥkaṇa

Deva

MasculineSingularDualPlural
Nominativerajaḥkaṇaḥ rajaḥkaṇau rajaḥkaṇāḥ
Vocativerajaḥkaṇa rajaḥkaṇau rajaḥkaṇāḥ
Accusativerajaḥkaṇam rajaḥkaṇau rajaḥkaṇān
Instrumentalrajaḥkaṇena rajaḥkaṇābhyām rajaḥkaṇaiḥ rajaḥkaṇebhiḥ
Dativerajaḥkaṇāya rajaḥkaṇābhyām rajaḥkaṇebhyaḥ
Ablativerajaḥkaṇāt rajaḥkaṇābhyām rajaḥkaṇebhyaḥ
Genitiverajaḥkaṇasya rajaḥkaṇayoḥ rajaḥkaṇānām
Locativerajaḥkaṇe rajaḥkaṇayoḥ rajaḥkaṇeṣu

Compound rajaḥkaṇa -

Adverb -rajaḥkaṇam -rajaḥkaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria