Declension table of ?raivatikīya

Deva

NeuterSingularDualPlural
Nominativeraivatikīyam raivatikīye raivatikīyāni
Vocativeraivatikīya raivatikīye raivatikīyāni
Accusativeraivatikīyam raivatikīye raivatikīyāni
Instrumentalraivatikīyena raivatikīyābhyām raivatikīyaiḥ
Dativeraivatikīyāya raivatikīyābhyām raivatikīyebhyaḥ
Ablativeraivatikīyāt raivatikīyābhyām raivatikīyebhyaḥ
Genitiveraivatikīyasya raivatikīyayoḥ raivatikīyānām
Locativeraivatikīye raivatikīyayoḥ raivatikīyeṣu

Compound raivatikīya -

Adverb -raivatikīyam -raivatikīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria