Declension table of ?raivatī

Deva

FeminineSingularDualPlural
Nominativeraivatī raivatyau raivatyaḥ
Vocativeraivati raivatyau raivatyaḥ
Accusativeraivatīm raivatyau raivatīḥ
Instrumentalraivatyā raivatībhyām raivatībhiḥ
Dativeraivatyai raivatībhyām raivatībhyaḥ
Ablativeraivatyāḥ raivatībhyām raivatībhyaḥ
Genitiveraivatyāḥ raivatyoḥ raivatīnām
Locativeraivatyām raivatyoḥ raivatīṣu

Compound raivati - raivatī -

Adverb -raivati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria