Declension table of ?raivatapṛṣṭhā

Deva

FeminineSingularDualPlural
Nominativeraivatapṛṣṭhā raivatapṛṣṭhe raivatapṛṣṭhāḥ
Vocativeraivatapṛṣṭhe raivatapṛṣṭhe raivatapṛṣṭhāḥ
Accusativeraivatapṛṣṭhām raivatapṛṣṭhe raivatapṛṣṭhāḥ
Instrumentalraivatapṛṣṭhayā raivatapṛṣṭhābhyām raivatapṛṣṭhābhiḥ
Dativeraivatapṛṣṭhāyai raivatapṛṣṭhābhyām raivatapṛṣṭhābhyaḥ
Ablativeraivatapṛṣṭhāyāḥ raivatapṛṣṭhābhyām raivatapṛṣṭhābhyaḥ
Genitiveraivatapṛṣṭhāyāḥ raivatapṛṣṭhayoḥ raivatapṛṣṭhānām
Locativeraivatapṛṣṭhāyām raivatapṛṣṭhayoḥ raivatapṛṣṭhāsu

Adverb -raivatapṛṣṭham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria