Declension table of ?raivatapṛṣṭha

Deva

NeuterSingularDualPlural
Nominativeraivatapṛṣṭham raivatapṛṣṭhe raivatapṛṣṭhāni
Vocativeraivatapṛṣṭha raivatapṛṣṭhe raivatapṛṣṭhāni
Accusativeraivatapṛṣṭham raivatapṛṣṭhe raivatapṛṣṭhāni
Instrumentalraivatapṛṣṭhena raivatapṛṣṭhābhyām raivatapṛṣṭhaiḥ
Dativeraivatapṛṣṭhāya raivatapṛṣṭhābhyām raivatapṛṣṭhebhyaḥ
Ablativeraivatapṛṣṭhāt raivatapṛṣṭhābhyām raivatapṛṣṭhebhyaḥ
Genitiveraivatapṛṣṭhasya raivatapṛṣṭhayoḥ raivatapṛṣṭhānām
Locativeraivatapṛṣṭhe raivatapṛṣṭhayoḥ raivatapṛṣṭheṣu

Compound raivatapṛṣṭha -

Adverb -raivatapṛṣṭham -raivatapṛṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria