Declension table of ?raivatapṛṣṭha

Deva

MasculineSingularDualPlural
Nominativeraivatapṛṣṭhaḥ raivatapṛṣṭhau raivatapṛṣṭhāḥ
Vocativeraivatapṛṣṭha raivatapṛṣṭhau raivatapṛṣṭhāḥ
Accusativeraivatapṛṣṭham raivatapṛṣṭhau raivatapṛṣṭhān
Instrumentalraivatapṛṣṭhena raivatapṛṣṭhābhyām raivatapṛṣṭhaiḥ raivatapṛṣṭhebhiḥ
Dativeraivatapṛṣṭhāya raivatapṛṣṭhābhyām raivatapṛṣṭhebhyaḥ
Ablativeraivatapṛṣṭhāt raivatapṛṣṭhābhyām raivatapṛṣṭhebhyaḥ
Genitiveraivatapṛṣṭhasya raivatapṛṣṭhayoḥ raivatapṛṣṭhānām
Locativeraivatapṛṣṭhe raivatapṛṣṭhayoḥ raivatapṛṣṭheṣu

Compound raivatapṛṣṭha -

Adverb -raivatapṛṣṭham -raivatapṛṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria