Declension table of ?raivatagarbha

Deva

NeuterSingularDualPlural
Nominativeraivatagarbham raivatagarbhe raivatagarbhāṇi
Vocativeraivatagarbha raivatagarbhe raivatagarbhāṇi
Accusativeraivatagarbham raivatagarbhe raivatagarbhāṇi
Instrumentalraivatagarbheṇa raivatagarbhābhyām raivatagarbhaiḥ
Dativeraivatagarbhāya raivatagarbhābhyām raivatagarbhebhyaḥ
Ablativeraivatagarbhāt raivatagarbhābhyām raivatagarbhebhyaḥ
Genitiveraivatagarbhasya raivatagarbhayoḥ raivatagarbhāṇām
Locativeraivatagarbhe raivatagarbhayoḥ raivatagarbheṣu

Compound raivatagarbha -

Adverb -raivatagarbham -raivatagarbhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria