Declension table of ?raivatācala

Deva

MasculineSingularDualPlural
Nominativeraivatācalaḥ raivatācalau raivatācalāḥ
Vocativeraivatācala raivatācalau raivatācalāḥ
Accusativeraivatācalam raivatācalau raivatācalān
Instrumentalraivatācalena raivatācalābhyām raivatācalaiḥ raivatācalebhiḥ
Dativeraivatācalāya raivatācalābhyām raivatācalebhyaḥ
Ablativeraivatācalāt raivatācalābhyām raivatācalebhyaḥ
Genitiveraivatācalasya raivatācalayoḥ raivatācalānām
Locativeraivatācale raivatācalayoḥ raivatācaleṣu

Compound raivatācala -

Adverb -raivatācalam -raivatācalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria