Declension table of ?raiva

Deva

MasculineSingularDualPlural
Nominativeraivaḥ raivau raivāḥ
Vocativeraiva raivau raivāḥ
Accusativeraivam raivau raivān
Instrumentalraiveṇa raivābhyām raivaiḥ raivebhiḥ
Dativeraivāya raivābhyām raivebhyaḥ
Ablativeraivāt raivābhyām raivebhyaḥ
Genitiveraivasya raivayoḥ raivāṇām
Locativeraive raivayoḥ raiveṣu

Compound raiva -

Adverb -raivam -raivāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria