Declension table of ?raitasa

Deva

NeuterSingularDualPlural
Nominativeraitasam raitase raitasāni
Vocativeraitasa raitase raitasāni
Accusativeraitasam raitase raitasāni
Instrumentalraitasena raitasābhyām raitasaiḥ
Dativeraitasāya raitasābhyām raitasebhyaḥ
Ablativeraitasāt raitasābhyām raitasebhyaḥ
Genitiveraitasasya raitasayoḥ raitasānām
Locativeraitase raitasayoḥ raitaseṣu

Compound raitasa -

Adverb -raitasam -raitasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria