Declension table of ?raiṇava

Deva

NeuterSingularDualPlural
Nominativeraiṇavam raiṇave raiṇavāni
Vocativeraiṇava raiṇave raiṇavāni
Accusativeraiṇavam raiṇave raiṇavāni
Instrumentalraiṇavena raiṇavābhyām raiṇavaiḥ
Dativeraiṇavāya raiṇavābhyām raiṇavebhyaḥ
Ablativeraiṇavāt raiṇavābhyām raiṇavebhyaḥ
Genitiveraiṇavasya raiṇavayoḥ raiṇavānām
Locativeraiṇave raiṇavayoḥ raiṇaveṣu

Compound raiṇava -

Adverb -raiṇavam -raiṇavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria