Declension table of ?rahogatā

Deva

FeminineSingularDualPlural
Nominativerahogatā rahogate rahogatāḥ
Vocativerahogate rahogate rahogatāḥ
Accusativerahogatām rahogate rahogatāḥ
Instrumentalrahogatayā rahogatābhyām rahogatābhiḥ
Dativerahogatāyai rahogatābhyām rahogatābhyaḥ
Ablativerahogatāyāḥ rahogatābhyām rahogatābhyaḥ
Genitiverahogatāyāḥ rahogatayoḥ rahogatānām
Locativerahogatāyām rahogatayoḥ rahogatāsu

Adverb -rahogatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria