Declension table of ?rahogata

Deva

MasculineSingularDualPlural
Nominativerahogataḥ rahogatau rahogatāḥ
Vocativerahogata rahogatau rahogatāḥ
Accusativerahogatam rahogatau rahogatān
Instrumentalrahogatena rahogatābhyām rahogataiḥ
Dativerahogatāya rahogatābhyām rahogatebhyaḥ
Ablativerahogatāt rahogatābhyām rahogatebhyaḥ
Genitiverahogatasya rahogatayoḥ rahogatānām
Locativerahogate rahogatayoḥ rahogateṣu

Compound rahogata -

Adverb -rahogatam -rahogatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria