Declension table of ?rahitatva

Deva

NeuterSingularDualPlural
Nominativerahitatvam rahitatve rahitatvāni
Vocativerahitatva rahitatve rahitatvāni
Accusativerahitatvam rahitatve rahitatvāni
Instrumentalrahitatvena rahitatvābhyām rahitatvaiḥ
Dativerahitatvāya rahitatvābhyām rahitatvebhyaḥ
Ablativerahitatvāt rahitatvābhyām rahitatvebhyaḥ
Genitiverahitatvasya rahitatvayoḥ rahitatvānām
Locativerahitatve rahitatvayoḥ rahitatveṣu

Compound rahitatva -

Adverb -rahitatvam -rahitatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria