Declension table of ?rahitaratnacaya

Deva

NeuterSingularDualPlural
Nominativerahitaratnacayam rahitaratnacaye rahitaratnacayāni
Vocativerahitaratnacaya rahitaratnacaye rahitaratnacayāni
Accusativerahitaratnacayam rahitaratnacaye rahitaratnacayāni
Instrumentalrahitaratnacayena rahitaratnacayābhyām rahitaratnacayaiḥ
Dativerahitaratnacayāya rahitaratnacayābhyām rahitaratnacayebhyaḥ
Ablativerahitaratnacayāt rahitaratnacayābhyām rahitaratnacayebhyaḥ
Genitiverahitaratnacayasya rahitaratnacayayoḥ rahitaratnacayānām
Locativerahitaratnacaye rahitaratnacayayoḥ rahitaratnacayeṣu

Compound rahitaratnacaya -

Adverb -rahitaratnacayam -rahitaratnacayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria