Declension table of ?rahitaratnacaya

Deva

MasculineSingularDualPlural
Nominativerahitaratnacayaḥ rahitaratnacayau rahitaratnacayāḥ
Vocativerahitaratnacaya rahitaratnacayau rahitaratnacayāḥ
Accusativerahitaratnacayam rahitaratnacayau rahitaratnacayān
Instrumentalrahitaratnacayena rahitaratnacayābhyām rahitaratnacayaiḥ rahitaratnacayebhiḥ
Dativerahitaratnacayāya rahitaratnacayābhyām rahitaratnacayebhyaḥ
Ablativerahitaratnacayāt rahitaratnacayābhyām rahitaratnacayebhyaḥ
Genitiverahitaratnacayasya rahitaratnacayayoḥ rahitaratnacayānām
Locativerahitaratnacaye rahitaratnacayayoḥ rahitaratnacayeṣu

Compound rahitaratnacaya -

Adverb -rahitaratnacayam -rahitaratnacayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria