Declension table of rahita

Deva

MasculineSingularDualPlural
Nominativerahitaḥ rahitau rahitāḥ
Vocativerahita rahitau rahitāḥ
Accusativerahitam rahitau rahitān
Instrumentalrahitena rahitābhyām rahitaiḥ rahitebhiḥ
Dativerahitāya rahitābhyām rahitebhyaḥ
Ablativerahitāt rahitābhyām rahitebhyaḥ
Genitiverahitasya rahitayoḥ rahitānām
Locativerahite rahitayoḥ rahiteṣu

Compound rahita -

Adverb -rahitam -rahitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria