Declension table of ?rahībhūtā

Deva

FeminineSingularDualPlural
Nominativerahībhūtā rahībhūte rahībhūtāḥ
Vocativerahībhūte rahībhūte rahībhūtāḥ
Accusativerahībhūtām rahībhūte rahībhūtāḥ
Instrumentalrahībhūtayā rahībhūtābhyām rahībhūtābhiḥ
Dativerahībhūtāyai rahībhūtābhyām rahībhūtābhyaḥ
Ablativerahībhūtāyāḥ rahībhūtābhyām rahībhūtābhyaḥ
Genitiverahībhūtāyāḥ rahībhūtayoḥ rahībhūtānām
Locativerahībhūtāyām rahībhūtayoḥ rahībhūtāsu

Adverb -rahībhūtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria